||Sundarakanda ||

|| Sarga 33||( Slokas in Devanagar )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकांड.
अथ त्रयस्त्रिंशस्सर्गः

सोऽवतीर्य द्रुमा त्तस्मा द्विद्रुमप्रतिमाननः।
विनीतवेषः कृपणः प्रणिप त्योपसृत्य च॥1||

ता मब्रवीन्महातेजा हनुमान् मारुतात्मजः।
शिर स्यंजलिमाधाय सीतां मधुरया गिरा॥2||

कानु पद्म पलाशाक्षि क्लिष्टकौशेयवासिनि।
द्रुमस्य शाखामालंब्य तिष्ठसि त्वमनिंदिते॥3||

किमर्थं तव नेत्राभ्यां वारिस्रवति शोकजं।
पुंडरीकपलाशाभ्यां विप्रकीर्ण मिवोदकम्॥4||

सुराणां असुराणां वा नागगंधर्व रक्षसाम्।
यक्षाणां किन्नराणां वा का त्वं भवसि शोभने॥5||

का त्वं भवसि रुद्राणां मरुतां वा वरानने।
वसूनां वा वरारोहे देवता प्रतिभासिमे॥6||

किन्नु चंद्रमसा हीना पतिता विबुधालयात्।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता॥7||

का त्वं भवसि कल्याणी त्व मनिंदितलोचने।
कोपाद्वा यदि मोहात् भर्तारमसितेक्षणा॥8||
वसिष्टं कोपयित्वा त्वं नासि कल्याण्यरुंधती।

कोनुपुत्रः पिता भ्राता भर्ता वा ते सुमध्यमा॥9||
अस्माल्लोकादमुं लोकं गतं त्वं अनुशोचसि।

रोदना दतिनिश्श्वासात् भूमिसंस्पर्शना दपि॥10||
न त्वां देवी महं मन्ये राज्ञ स्संज्ञावधारणात्।

व्यंजनानि च ते यानि लक्षणानि च लक्षये॥11||
महिषी भूमिपालस्य राजकन्याऽसि मे मता।

रावणेन जनस्थानात् बलादपहृता यदि॥12||
सीता त्वमसि भद्रं ते तन्ममाचक्ष्य पृच्छतः।

यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्॥13||
तपसा चान्वितो वेषः त्वं राममहिषी ध्रुवम्।

सा तस्य वचनं श्रुत्वा रामकीर्तन हर्षिता॥14||
उवाच वाक्यं वैदेही हनुमंतं द्रुमाश्रितम्।

पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः॥15||
स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः।

दुहिता जनकस्याहं वैदेहस्य महात्मनः॥16||
सीतेति नाम नाम्नाsहं भार्या रामस्य धीमतः।

समा द्वादश तत्राहं राघवस्य निवेशने॥17||
भुंजाना मानुषान् भोगान् सर्वकामसमृद्धिनी।

तत्र त्रयोदशे वर्षे राज्ये नेक्ष्वाकुनंदनम्॥18||
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे।

तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने॥19||
कैकेयी नाम भर्तारं देवी वचनमब्रवीत्।

न पिबेयं न खादेयं प्रत्यहं मम भोजनम्॥20||
एष मे जीवितस्यांतो रामो यद्यभिषिच्यते।

यत्त दुक्तं त्वाया वाक्यं प्रीत्या नृपति सत्तम॥21||
तच्छेन्न वितथं कार्यं वनं गच्छतु राघवः।

स राजा सत्यवाग्देव्या वरदानमनुस्मरन्॥22||
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्।

ततस्थु स्थविरो राजा सत्ये धर्मे व्यवस्थितः॥23||
ज्येष्ठं यशस्विनं पुत्त्रं रुदन् राज्य मयाचत।

स पितुर्वचनं श्रीमान् अभिषेकात्परं प्रियम्॥24||
मनसा पूर्व मासाद्य वाचा प्रतिगृहीतवान्।

दद्यान्नप्रतिगृह्णीयान् नब्रूयात् किंचिदप्रियम्॥25||
अ पि जीवितहेतोर्वा रामः सत्यपराक्रमः।

स विहा योत्तरीयाणि महार्हाणि महायशाः॥26||
विसृज्य मनसा राज्यं जनन्यै मां समादिशत्।

साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी॥27||
न हि मे तेन हीनया वासः स्वर्गेऽपि रोचते।

प्रागेन तु महाभागः सौमित्रिः मित्रनंदनः॥28||
पूर्वज स्यानुयात्रार्थे द्रुमचीरै रलंकृतः।

ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः॥29||
प्रविष्टाः स्म पुरा दृष्टं वनं गंभीरदर्शनम्।

वसतो दंडकारण्ये तस्याह ममितौजसः॥30||
रक्षसा पहृता भार्या रावणेन दुरात्मना।

द्वौमासौ तेन मे कालो जीवितानुग्रहः कृतः॥31||
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्तक्ष्यामि जीवितम्॥32||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे त्रयस्त्रिंशस्सर्गः॥

|| Om tat sat ||